वांछित मन्त्र चुनें

यु॒वं श॑क्रा माया॒विना॑ समी॒ची निर॑मन्थतम् । वि॒म॒देन॒ यदी॑ळि॒ता नास॑त्या नि॒रम॑न्थतम् ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ śakrā māyāvinā samīcī nir amanthatam | vimadena yad īḻitā nāsatyā niramanthatam ||

पद पाठ

यु॒वम् । श॒क्रा॒ । मा॒या॒ऽविना॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । निः । अ॒म॒न्थ॒त॒म् । वि॒ऽम॒देन॑ । यत् । ई॒ळि॒ता । नास॑त्या । निः॒ऽअम॑न्थतम् ॥ १०.२४.४

ऋग्वेद » मण्डल:10» सूक्त:24» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:10» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शक्रा) राष्ट्र-संचालन में समर्थ (मायाविना) प्रज्ञावान्-बुद्धिमान् (समीची) परस्पर एक मतिवाले (नासत्या) नियम से सत्यव्यवहार करनेवाले सभापति एवं सेनापति (युवम्) तुम दोनों (निरमन्थतम्) राष्ट्रैश्वर्य को निष्पन्न करो-सिद्ध करो (यत्-ईळिता) जब तुम राष्ट्रैश्वर्य के निष्पादन में युक्त होवो, तब (मदेन वि) आनन्द से विराजमान होकर (निर्-अमन्थतम्) राष्ट्रैश्वर्य को सिद्ध करते हो ॥४॥
भावार्थभाषाः - बुद्धिमान् सभापति और सेनापति राष्ट्रैश्वर्य को सिद्ध करते हैं और आनन्द से विराजमान हुए प्रजा के सुख को सिद्ध करते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवम्) युवाम् (शक्रा) शक्रौ-राष्ट्रसञ्चालने शक्तौ (मायाविना) मायाविनौ प्रज्ञावन्तौ “माया प्रज्ञानाम” [निघ० ३।९] (समीची) परस्परमैकमत्यं गतौ (नासत्या) नियमेन सत्यव्यवहारकर्त्तारौ सभासेनेशौ “सत्यगुणकर्मस्वभावौ सभासेनेशौ [ऋ० १।३४।१० दयानन्दः] (निरमन्थतम्) राष्ट्रैश्वर्यनिष्पादनेऽध्येषितौ प्रेरितौ नियुक्तौ स्यातम्, “ईळितः-अध्येषितः [ऋ १।१३।४ दयानन्दः] (मदेन वि) तदा हर्षेणानन्देन विराजमानौ (निर्-अमन्थतम्) राष्ट्रैश्वर्यं निष्पादयतम् ॥४॥